A 1215-42 Trailokyamaṅgalanāmakavaca

Manuscript culture infobox

Filmed in: A 1215/42
Title: Trailokyamaṅgalanāmakavaca
Dimensions: 22.5 x 9.7 cm x 2 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1932
Acc No.: NAK 4/3326
Remarks:

Reel No. A 1215-42

Inventory No. 104224

Title Trailokyamaṅgala Sūryakavaca

Remarks from Brahmayāmala

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete; damaged on the left margin

Size 22.5 x 9.7 cm

Binding Hole(s) none

Folios 2

Lines per Folio 9

Foliation figures in both margins

Date of Copying [VS] 1932

Place of Deposit NAK

Accession No. 4/3326

Manuscript Features

Excerpts

Beginning

(1)⁅śrīgaṇe](śā)ya namaḥ ||    || śrīsūryyāya namaḥ ||

śrīsūryya uvāca⟨ḥ⟩

sādhu sādhu mahābāho śṛṇuṣva kavacaṃ śubham
trai(2)⁅lokya⁆ma⁅ṃ⁆galaṃ nāma kathyate paramādbhutam 1

yaj jñātvā maṃtravit samyak phalam āpnoti niścitam
yad dhṛt⟨t⟩vā ca mahā(3)⁅de⁆(vo) gaṇanām<ref>Read gaṇānām</ref> adhipo 'bhavat<ref>Read bhavet</ref> 2

paṭhanād dhāraṇād viṣṇuḥ sarveṣā[ṃ] pālakaḥ sadā
evam indrādayaḥ sarve sarvaiśvaryyam a(4)vāpnuyu[ḥ] 3

kavacasya ṛṣi[r] brahmā cchando 'nuṣṭub udāhṛtam
śrīsūryyo devatā cātra sarvadevanamaskṛtaḥ 4

yaśa(5)ārogyamokṣeṣu viniyogaḥ prakīrttitaḥ
praṇavo me śiraḥ pātu dhṛṇir me pātu bhālakam(?) 5

sūryyo 'vyān(?) napana<ref>Read nayana</ref>dvaṃ(6)dvam ādit⟨t⟩yaḥ karṇayugmakam
aṣṭākṣaro māhāmaṃtraḥ sarvābhiṣṭapradāyakaḥ 6

hrāṃ bījaṃ me mukhaṃ pātu hṛdayaṃ bhuvane(7)śvarī
candrabījaṃ visarggā(dya)ṃ pātu me guhyadeśakam 7 (fol. 1v1–7)

End

dhārayet sādhakaśreṣṭhas trailokye vijayī bhavet
trilohamadhyagaṃ kṛt⟨t⟩vā dhāraye[d] dakṣi(6)ṇe bhuje 16

śikhāyām atha vā ka(ṇṭh)e so 'pi sūryyo na saṃśayaḥ

iti te kathitaṃ sābdhitrailokye maṅgalābhi(7)⁅dha⁆m 17
kavacaṃ durllabhaṃ loke tava stehāt<ref>Read snehāt</ref> prakā(śitam)

ajñāt⟨t⟩vā kavacaṃ divyaṃ japet sūryyam anuttama(8)⁅m⁆ 18
siddhir nna jāyate tasya kalpakoṭiśatair api ||    || (fol. 2r5–8)

Colophon

iti brahmayāmale trailokyamaṅgalaṃ ⁅nā(9)ma śrīsū⁆ryyakavacaṃ saṃpūrṇam
śubham bhū(yāt)
iti samvat 1932 sā° mi° āṣā° śu° 9 ro° 2(3) .. (fol. 2r8–9)

Microfilm Details

Reel No. A 1215/42

Date of Filming 19-04-1987

Exposures 5

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 12-09-2013


<references/>